吠陀文献中常常出现多义词,有的有7-8个解法,有的甚至有61个解法,所指的内容跨度很广,有些词解还超出了语言所能表达的范围。取词的涵义时因上下文而定,不可生搬硬套,以下...
![240](https://upload.jianshu.io/users/upload_avatars/4458967/fac45e71-6c25-4f2d-ad9f-bfb2eb5c4f42.jpg?imageMogr2/auto-orient/strip|imageView2/1/w/240/h/240)
吠陀文献中常常出现多义词,有的有7-8个解法,有的甚至有61个解法,所指的内容跨度很广,有些词解还超出了语言所能表达的范围。取词的涵义时因上下文而定,不可生搬硬套,以下...
取自《薄伽梵歌》第十五章 第15章第1诗节 śrī-bhagavān uvāca ūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avy...
《瑜伽經》第四章(于伽梵文譯本) 《瑜伽經》4.1-4.10(于伽梵文譯本) 《瑜伽經》(于伽梵文譯本)4.1: जन्मौषधिमन्त्रतपःसमाधिजाः सिद्...
《瑜伽经》第一章(于伽梵文譯本) 《瑜伽經》(于伽梵文譯本)1.1-1.10 《瑜伽經》(于伽梵文譯本)1.1: अथ योगानुशासनम्॥१॥ atha yogānu...
《瑜伽经》第二章(于伽梵文譯本) 《瑜伽经》(2.1-2.10) 《瑜伽经》(于伽梵文譯本)2.1: तपःस्वाध्यायेश्वरप्रणिधानानि क्रियाय...
《瑜伽經》第三章(于伽梵文譯本) 《瑜伽經》3.1-3.10(于伽梵文譯本) 《瑜伽經》(于伽梵文譯本)3.1: देशबन्धश्चित्तस्य धारणा॥१॥ Deś...
《博伽梵歌》第三章 《博伽梵歌》3.1-3.10(于伽梵文譯本) 《博伽梵歌》(于伽梵文譯本)3.1: अर्जुन उवाच | ज्यायसी चेत्कर्मणस्ते...
《博伽梵歌》第二章 《博伽梵歌》2.1-2.10(于伽梵文譯本) 《博伽梵歌》(于伽梵文譯本)2.1: sañjaya uvāca taṃ tathā kṛpayāviṣṭa...
《博伽梵歌》第一章 《博伽梵歌》(于伽梵文譯本)1.1: धृतराष्ट्र उवाच | धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्स...